Skanda Kavacham

OM asya shrIskandasubrahmaNyakavacasya parabrahmaH RuShiH dEvI

gaayatri ChandaH shrI subrahmaNyO dEvataa sauM bIjaM shrIM shaktiH

kLIM kIlakaM mama subrahmaNya prasaadasiddhyar^thE iShTa kaamyaar^tthE

bhOgamOkShaar^tthE japE viniyOgaH

karanyaasaH

OM shrIM sharavaNabhava skandaaya aMguShThaabhyaaM namaH

OM kLIM ravaNabhavasha sanatkumaaraaya tar^jjanIbhyaaM namaH

OM hrIM vaNabhavashara ShaNmukhaaya madhyamaabhyaaM namaH

OM aiM sauM Nabhavasharava sEnaadhipatayE anaamikaabhyaaM namaH

OM raM bhavasharavaNa subrahmaNyaaya kaniShThikaabhyaM namaH

OM naM laM vasharavaNabha shaktihastaaya karatalakarapRuShThaabhyaaM namaH

hRudayaadi nyaasaH

OM shrIM sharavaNabhava skandaaya hRudayaaya namaH

OM kLIM ravaNabhavasha sanatkumaaraaya shirasE svaahaH

OM hrIM vaNabhavashara ShaNmukhaaya shikhaayai vaShaT

OM aiM sauM Nabhavasharava sEnaadhipatayE kavacaaya vauShaT

OM raM bhavasharavaNa subrahmaNyaaya phaT

OM naM laM vasharavaNabha shaktihastaayEdi digbandhaH

dhyaanaM

sindUraaruNamindukaantivadanaM kEyUrahaaraadibhiH

divairaabharaNair^vibhUShitatanuM svar^gasyasoukhyapradaM

aMbhOjaabhayashaktikukkuTadharaM raktaaMgaraagOjjvalaM

subrahmaNyamupaasmahE praNamataabhItipraNaashOdyataM

mantraM

OM shrIM hrIM aiM sauM raM naM laM sharavaNabhava ShaNmukhaaya namaH

kavachaM

shikhaaM rakShEt kumaaraM ca kar^ttikEya shirastathaa

lalaaTaM paar^vatIsoonum vishaakhO bhrUyugaM tathaa               /*1*/

nEtrE cha krou~jchabhEdI cha naasikaaM shikhivaahanaH

shaktiyuktasthathaa kar^NNou kar^NNamUlE ShaDaananaH        /*2*/

OShThadvayaM cha sEnaani rasanaaM taarakaapahaH

dantaM guha sadaa paatu gaaMgEyashcibukaM tathaa                        /*3*/

kaNThaM bhavOdbhavaH paatu vaachaM vai shaMbhunandanaH

paar^vatInandanO grIvaM bahiHkaNThaM tathaagnibhUH          /*4*/

naasikaaM baahulEyastu skandha ShaaNmaaturastathaa

vishaakhO baahuyugmaM tu hastau paatu vaNik tathaa                      /*5*/

vinaayakaanujaH paatu chaaMgulI nakhashaalikhaH

subrahmaNyassadaa kakShau kukShiM rakShEt ssuraarihaa       /*6*/

vaigaNDaM cha tathaa j~jEyastanou rakShEjjagadvibhuH

hRudayaM yuddhashUrastu manaH kaaruNyavaaridhiH             /*7*/

udaraM mE manashcaari kaTiM bhaktaikavatsalaH

naabhiH shrIparamaachaaryO yOniM vaa vaa~jChitapradaH       /*8*/

guhyaM shashidharaH paatu shipikShEpaM sharIphadhRuk

UrUdyayaadumaasUnur^jaanunI vahnikaapriyaH                              /*9*/

jaMkhE paatu dhanaadhyakShO paadagulphou mahaabalaH

paadou rakShatu paapaghnaM sar^vaaMgaM kukkuTadhvajaH       /*10*/

vapaa majjaasthiraktatvak^mEdhOshshuddhaassadattavat

dEvachuDaamaNiH paatu makutaM padmagOcharaM                       /*11*/

mahaaparaakramaH paatu kapar^dI shaMbhunandanaH

shivaanandO nidhisthaanaM buddhyaadImunisEvitaH                   /*12*/

praaNaadipaayUn^ sar^vaj~jaH ShaDvaktrastu sadaavatu

lakShmIkIr^ttir^guNaan^ gOtraM bhaaryaan^ putraan^ vibhustathaa   /*13*/

tathaaj~jaamalayaHpaatu sar^vadEvaabhayapradaH

sthalaM yatrakShaNaM shUnyaM kavachEna vivar^jjitaM               /*14*/

tatsar^vvaM rakShatuH paayO nityaM youvanagOcharaM

kaamyaar^thasya sadaa siddhiH kavachasmaraNaat bhavEt       /*15*/

saMgraamE jayalaabhashca sar^vEShaaM jayakaaraNaM

bhUtapREtapishaachaadishUnyaduShkRutanaashanaM              /*16*/

poor^vvaadisar^vvadik^maddhYE rakShitaaM shaktivallabhaH

abhichaaraadyashoonyaadi paThanaannaShTamaapnuyaat                /*17*/

iti skanda kavacaM nityaMayh paThEt shRuNuyaadapi

sar^vvabhaagyaani saMpraapya shivasaayUjyamaapnuyaat              /*18*/

astu tubhyaM mahaapuNyaM sar^vapraaNi priya~gkaraM

japamaatrENa paapaghnaM sar^vakaamaphalapradaM                    /*19*/

munIndraaNaamidaM dEvaM sar^vapIDaa nivaaraNaM

skandasya kavacO sEvyaa paThanaat vyaadhinaashanaM                /*20*/

agnibaadhaaprashamanaM chOrOpadravanaashanaM

pishaachabhUtarOgaaNaaM smaraNaadEva shaanti kRut                 /*21*/

IritaM skandakavacaM hRudayE dhaaritaM janaiH

tEShaaM daaridyaduritaM na kadaachit bhaviShyati                        /*22*/

bhuvi saamraajyasanpattirantE kaivalyamaapnuyaat

sadaayuShyaM bhavEt satyaM skandabhaktishca jaayatE               /*23*/

iti skandapuraaNE skandakavacaM sanpoor^NNaM

Joomla! Debug Console

Session

Profile Information

Memory Usage

Database Queries